E 743-3 Sarasvatīdaśaślokī

Manuscript culture infobox

Filmed in: E 743/3
Title: (Daśaślokī)Sarasvatīstotra
Dimensions: 17.6 x 7.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:


Reel No. 743/3

Inventory No. 62924

Title Sarasvatīdaśaślokī

Remarks

Author ascribed to Āśvalāyana

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.6 x 7.5 cm

Binding Hole(s)

Folios 8

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner Acyuta Raja

Place of Deposit

Accession No. E 16491

Manuscript Features

Excerpts

«Beginning»


śrīgurugaṇeśāya namaḥ ||

śrīsāradādevyai namaḥ ||

oṁ

surādriśikhare raṃm(!)ye mārutasya vanāntare ||

āśvalāyanasyekāgraṃ papraccha munayaḥ purā ||


ṛṣir uvāca ||

kathaṃ sārasvataṃ prāptaṃ kena dhyānena suvrataḥ(!) ||

mahāsarasvatī yana(!) tuṣṭā bhavati tad vadaḥ(!) ||

āśvalāyana uvāca ||

śṛṇvantu ṛṣayaḥ sarvve guhyād guhyataraṃ mahat ||

daśaślokīm idaṃ stotraṃ vadāmi dhyā[na]pūrvvakaṃ || (fol. 1v1–6)


«End»


saubhāgyaṃ tasya loke praśarati kavitā vighnam astaṃ prayāti ||

śubhrāṃ svacchavilepamālyavasanāṃ śītā sukhaṇḍojvalā ||

vyākhyām akṣaguṇāsudhya(!) madhyakalasaṃ vidyāṃ ca hastāṃbujaiḥ ||

vighrānāṃ(!) †kamasanāṃ† kucanatāṃ vāgdevatāṃ saṃmitāṃ ||

vande tām vibhavapradān †ninayanāṃ† saubhāgyasampatkarīṃ || (fol. 8v2–7)


«Colophon»

ity āsvalāyanaproktaṃ(!) sarasvatyā daśaślokī samāptaḥ || || (fol. 8v7)


Microfilm Details

Reel No. 743/3

Date of Filming 02-01-1979

Exposures 11

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by NK/RK

Date 24-09-2012

Bibliography