E 743-3 Sarasvatīdaśaślokī
Manuscript culture infobox
Filmed in: E 743/3
Title: (Daśaślokī)Sarasvatīstotra
Dimensions: 17.6 x 7.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:
Reel No. 743/3
Inventory No. 62924
Title Sarasvatīdaśaślokī
Remarks
Author ascribed to Āśvalāyana
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 17.6 x 7.5 cm
Binding Hole(s)
Folios 8
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner Acyuta Raja
Place of Deposit
Accession No. E 16491
Manuscript Features
Excerpts
«Beginning»
śrīgurugaṇeśāya namaḥ ||
śrīsāradādevyai namaḥ ||
oṁ
surādriśikhare raṃm(!)ye mārutasya vanāntare ||
āśvalāyanasyekāgraṃ papraccha munayaḥ purā ||
ṛṣir uvāca ||
kathaṃ sārasvataṃ prāptaṃ kena dhyānena suvrataḥ(!) ||
mahāsarasvatī yana(!) tuṣṭā bhavati tad vadaḥ(!) ||
āśvalāyana uvāca ||
śṛṇvantu ṛṣayaḥ sarvve guhyād guhyataraṃ mahat ||
daśaślokīm idaṃ stotraṃ vadāmi dhyā[na]pūrvvakaṃ || (fol. 1v1–6)
«End»
saubhāgyaṃ tasya loke praśarati kavitā vighnam astaṃ prayāti ||
śubhrāṃ svacchavilepamālyavasanāṃ śītā sukhaṇḍojvalā ||
vyākhyām akṣaguṇāsudhya(!) madhyakalasaṃ vidyāṃ ca hastāṃbujaiḥ ||
vighrānāṃ(!) †kamasanāṃ† kucanatāṃ vāgdevatāṃ saṃmitāṃ ||
vande tām vibhavapradān †ninayanāṃ† saubhāgyasampatkarīṃ || (fol. 8v2–7)
«Colophon»
ity āsvalāyanaproktaṃ(!) sarasvatyā daśaślokī samāptaḥ || || (fol. 8v7)
Microfilm Details
Reel No. 743/3
Date of Filming 02-01-1979
Exposures 11
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by NK/RK
Date 24-09-2012
Bibliography